
According to Vedas and scriptures, it is important to chant the mantras during these nine days of Navratri.
Navratri 2022: Mantras to chant during 9-day festival, its significance
Shardiya/Sharad Navratri, an auspicious Hindu festival dedicated to Goddess Durga, is scheduled to begin on September 26 with Ghatasthapana and conclude on October 5 with Vijay Dashami and Durga Visarjan.
Goddess Durga, who is also known as Goddess Kali and Goddess Shakti represents female power and emancipation. Chanting the mantras during the nine days of Navratri is important, according to the Vedas and other sacred texts. It is believed that, reciting the mantras, sharpens the concentration, which is important for removing impurities from the spirit and intellect.
Here, we have shared the mantras that you should chant for the nine days of Navratri.
Day 1
दे वाद्द्रिछतलाभाय चंद्रार्धकृतशेखराम |
वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ||
Vandē vāddrichatalābhāya candrārdhakr̥taśēkharāma |
vr̥ṣārūḍhāṁ śūladharāṁ śailaputrī yaśasvinīm ||
Day 2nd
दधाना करपद्माभ्यामक्षमालाकमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥
Dadhanakara Padmabhyam akshamala kamandalam |
Devi prasidathu mayi rahmacharinya nuththama ||
Day 3rd
पिण्डज प्रवरारुढ़ा चण्डकोपास्त्र कैर्युता |
प्रसादं तनुते मह्यं चंद्र घंष्टेति विश्रुता ||
Piṇḍaja pravarāruṛhā caṇḍakōpāstra kairyutā |
prasādaṁ tanutē mahyaṁ candra ghanṣṭēti viśrutā ||
Day 4th
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मेSurāsampūrṇakalaśaṁ rudhirāplutamēva cha |
Dadhānā hastapadmābhyāṁ kūṣmāṇḍā śubhadāstu mē |
Day 5
‘Puja Mantra’: Devotees of Skandamata Devi chant ‘Om Devi Skandamatayai Namah’ a hundred and eight times
Prarthana: Simhasanagata Nityam Padmanchita Karadvaya || Shubhadastu Sada Devi Skandamata Yashasvi
Stuti: Ya Devi Sarvabhuteshu Ma Skandamata Rupena Samsthita
Namastasyai Namastasyai Namastasyai Namo Nam
Day 6
Maa Katyayani Mantra
1. ॐ देवी कात्यायन्यै नमः॥ Om Devi Katyayanyai Nama
2. चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना
कात्यायनी शुभं दद्याद् देवी दानवघाति
Chandrahasojjvalakara Shardulavaravahan
Katyayani Shubham Dadyad Devi Danavaghatin
3. या देवी सर्वभूतेषु माँ कात्यायनी रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
Ya Devi Sarvabhuteshu Ma Katyayani Rupena Samsthi
Namastasyai Namastasyai Namastasyai Namo Nama
Day 7t
Kalratri Mantr
ॐ देवी कालरात्र्यै नमः
Om Devi Kalaratryai Nam
एकवेणी जपाकर्णपूरा नग्ना खरास्थिता
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्त शरीरि
वामपादोल्लसल्लोह लताकण्टकभूषणा
वर्धन मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्क
Ekaveni Japakarnapura Nagna Kharasthit
Lamboshthi Karnikakarni Tailabhyakta Sharirin
Vamapadollasalloha Latakantakabhushan
Vardhana Murdhadhwaja Krishna Kalaratrirbhayankar
या देवी सर्वभूतेषु माँ कालरात्रि रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
Ya Devi Sarvabhuteshu Ma Kalaratri Rupena Samsthi
Namastasyai Namastasyai Namastasyai Namo Nama
Day 8
Mahagauri Mantr
ॐ देवी महागौर्यै नमः
Om Devi Mahagauryai Nam
श्वेते वृषेसमारूढा श्वेताम्बरधरा शुचिः
महागौरी शुभं दद्यान्महादेव प्रमोददा।
Shwete Vrishesamarudha Shwetambaradhara Shuchih।
Mahagauri Shubham Dadyanmahadeva Pramodada॥
या देवी सर्वभूतेषु माँ महागौरी रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
Ya Devi Sarvabhuteshu Maa Mahagauri Rupena Samsthita।
Namastasyai Namastasyai Namastasyai Namo Namah॥
Day 9th
सिद्धगधर्व यक्षाद्यैरसुरैरमरैरपि।
सेव्यमाना सदा भूयात सिद्धिदा सिद्धिदायिनी।।
Sid’dhagadharva yakṣādyairasurairamarairapi |
Sēvyamānā sadā bhūyāta sid’dhidā sid’dhidāyinī ||